NITAAI-Veda.nyf > All Scriptures By Acharyas > Upanishads > prasna upanisad |
prasna upanisad
om bhadram karnebhih srnuyama deva
bhadram pasyemaksabhiryajatrah |
sthirairangaistustuvam sastanubhirvyasema devahitam yadayuh ||
svasti na indro vrddhasravah
svasti nah pusa
visvavedah |
svasti nastarksyo aristanemih
svasti no
brhaspatirdadhatu ||
om santih santih santih ||
om sukesa ca bharadvajah saibyasca satyakamah sauryayani
ca gargyah kausalyascasvalayano bhargavo vaidarbhih kabandhi
katyayanaste haite brahmapara brahmanisthah param
brahmanvesamana esa ha vai tatsarvam vaksyatiti te ha
samitpanayo bhagavantam pippaladamupasannah || 1||
tan ha sa rsiruvaca bhuya eva tapasa brahmacaryena sraddhaya
samvatsaram samvatsyatha
yathakamam prasnan prcchata yadi vijnasyamah sarvam ha vo
vaksyama iti || 2||
atha kabandhi katyayana upetya papraccha |
bhagavan kute ha va imah prajah prajayanta iti || 3||
tasmai sa hovaca prajakamo vai prajapatih sa tapo'tapyata
sa tapastaptva sa mithunamutpadayate | rayim ca pranam
cetyetau me bahudha prajah karisyata iti || 4||
adityo ha vai prano rayireva candrama rayirva etat
sarvam yanmurtam camurtam ca tasmanmurtireva rayih || 5||
athaditya udayanyatpracim disam pravisati tena pracyan
pranan rasmisu sannidhatte | yaddaksinam yat praticim
yadudicim
yadadho yadurdhvam yadantara diso yat sarvam prakasayati
tena sarvan pranan rasmisu sannidhatte || 6||
sa esa vaisvanaro visvarupah prano'gnirudayate |
tadetadrca'bhyuktam || 7||
visvarupam harinam jatavedasam
parayanam jyotirekam tapantam |
sahasrarasmih satadha vartamanah
pranah prajanamudayatyesa suryah || 8||
samvatsaro vai prajapatistasyayane daksinam cottaram ca |
tadye ha vai tadistapurte krtamityupasate te candramasameva
lokamabhijayante | ta eva punaravartante tasmadeta rsayah
prajakama daksinam pratipadyante | esa ha vai rayiryah
pitryanah || 9||
athottarena tapasa brahmacaryena sraddhaya
vidyaya''tmanamanvisyadityamabhijayante | etadvai
prananamayatanametadamrtamabhayametat parayanametasmanna
punaravartanta ityesa nirodhastadesa slokah || 10||
pancapadam pitaram dvadasakrtim
diva ahuh pare ardhe purisinam |
atheme anya u pare vicaksanam
saptacakre sadara ahurarpitamiti || 11||
maso vai prajapatistasya krishnapaksa eva rayih
suklah pranastasmadeta rsayah sukla istam kurvantitara
itarasmin || 12||
ahoratro vai prajapatistasyahareva prano ratrireva rayih
pranam va ete praskandanti ye diva ratya samyujyante
brahmacaryameva tadyadratrau ratya samyujyante || 13||
annam vai prajapatistato ha vai tadretastasmadimah prajah
prajayanta iti || 14||
tadye ha vai tat prajapativratam caranti te mithunamutpadayante |
tesamevaisa brahmaloko yesam tapo brahmacaryam yesu satyam
pratistitam || 15||
tesamasau virajo brahmaloko na yesu jihmamanrtam na
maya ceti || 16||
iti prasnopanisadi prathamah prasnah ||
atha hainam bhargavo vaidarbhih papraccha | bhagavan katyeva
devah pracam didharayante katara etat prakasayante kah
punaresam varistha iti || 1 ||
tasmai sa hovacakaso ha va esa devo vayuragnirapah
prthivi vanmanascaksuh srotram ca | te prakasyabhivadanti
vayametadbanamavastabhya vidharayamah || 2 ||
tan varisthah prana uvaca | ma mohamapadyatha ahamevaitat
pancadha''tmanam pravibhajyaitadbanamavastabhya
vidharayamiti
te'sraddadhana babhuvuh || 3 ||
so'bhimanadurdhvamutkramata iva tasminnutkramatyathetare sarva
evotkramante tasmisca pratisthamane sarva eva pratisthante |
tadyatha maksika madhukararajanamutkramantam sarva evotkramante
tasmisca pratsthamane sarva eva pratistanta evam
vanmanascaksuh
srotram ca te pritah pranam stunvanti || 4 ||
eso'gnistapatyesa surya
esa parjanyo maghavanesa vayuh
esa prthivi rayirdevah
sadasaccamrtam ca yat || 5 ||
ara iva rathanabhau prane sarvam pratisthitam |
rco yajum si samani yajnah ksatram brahma ca || 6 ||
prajapatiscarasi garbhe tvameva pratijayase |
tubhyam prana prajastvima balim haranti
yah pranaih pratitisthasi || 7 ||
devanamasi vahnitamah pitrnam prathama svadha |
rsinam caritam satyamatharvangirasamasi || 8 ||
indrastvam prana tejasa rudro'si pariraksita |
tvamantarikse carasi suryastvam jyotisam patih || 9 ||
yada tvamabhivarsasyathemah prana te prajah |
anandarupastisthanti kamayannam bhavisyatiti || 10 ||
vratyastvam pranaikarsaratta visvasya satpatih |
vayamadyasya datarah pita tvam matarisva nah || 11 ||
ya te tanurvaci pratisthita ya srotre ya ca caksusi |
ya ca manasi santata sivam tam kuru motkramih || 12 ||
pranasyedam vase sarvam tridive yat pratisthitam |
mateva putran raksasva
shrisca prajnam ca vidhehi na iti || 13 ||
iti prasnopanisadi dvitiyah prasnah ||
atha hainam kausalyascasvalayanah papraccha | bhagavan kuta
esa prano jayate kathamayatyasminsarira atmanam va
pravibhajya katham pratisthate kenotkramate katham bahyamabhidhate
kathamadhyatmamiti || 1||
tasmai sa houvacatiprascan prcchasi brahmistho'siti
tasmatte'ham bravimi ||2||
atmana esa prano jayate | yathaisa puruse
chayaitasminnetadatatam
manokrtenayatyasminsarire ||3||
yatha samradevadhikrtan viniyunkte | etan gramanotan
gramanadhitistasvetyevamevaisa prana itaran pranan prthak
prthageva sannidhatte
payupasthe'panam caksuhsrotre mukhanasikabhyam pranah
svayam
pratistate madhye tu samanah | esa hyetaddhutamannam samam
nayati
tasmadetah saptarciso bhavanti || 5||
hrdi hyesa atma | atraitadekasatam nadinam tasam satam
satamekaikasya dvasaptatirdvasaptatih
pratisakhanadisahasrani
bhavantyasu vyanascarati || 6||
athaikayordhva udanah punyena punyam lokam nayati papena
papamubhabhyameva manusyalokam || 7||
adityo ha vai bahyah prana udayatyesa hyenam caksusam
pranamanugrhnanah | prthivyam ya devata saisa purusasya
apanamavastabhyantara yadakasah sa samano vayurvyanah || 8||
tejo ha va udanastasmadupasantatejah | punarbhavamindriyairmanasi
sampadhyamanaih || 9||
yaccittastenaisa pranamayati | pranastejasa yuktah sahatmana
tathasankalpitam lokam nayati || 10||
ya evam vidvan pranam veda na hasya praja hiyate'mrto
bhavati tadesah slokah || 11||
utpattimayatim sthanam vibhutvam caiva pancadha |
adhyatmam caiva pranasya vijnayamrtamasnute
vijnayamrtamasnuta iti || 12||
iti prasnopanisadi trtiyah prasnah ||
atha hainam sauryayani gargyah papraccha | bhagavannetasmin
puruse kani svapanti kanyasminjagrati katara esa devah
svapnan pasyati kasyaitat
sukham bhavati kasminnu sarve
sampratistita bhavantiti || 1||
tasmai sa hovaca | yatha gargya maricayo'rkasyastam
gacchatah sarva etasmimstejomandala ekibhavanti | tah punah
punarudayatah pracarantyevam ha vai tat sarvam pare deve
manasyekibhavati
tena tarhyesa puruso na srnoti na pasyati na
jighrati na rasayate na sprsate nabhivadate nadatte nanandayate
na visrjate neyayate svapitityacaksate || 2||
pranagraya evaitasmin pure jagrati | garhapatyo ha
va eso'pano vyano'nvaharyapacano yadgarhapatyat praniyate
pranayanadahavaniyah pranah || 3||
yaducchvasanihsvasavetavahuti samam nayatiti sa samanah |
mano ha vava yajamanah | istaphalamevodanah | sa
enam yajamanamaharaharbrahma gamayati || 4||
atraisa devah svapne mahimanamanubhavati | yaddrstam
drstamanupasyati
srutam srutamevarthamanusrnoti desadigantaraisca
pratyanubhutam
punah punah pratyanubhavati drstam cadrstam ca srutam
casrutam
canubhutam cananubhutam ca sccasacca sarvam pasyati sarvah
pasyati || 5||
sa yada tejasa'bhibhuto bhavati | atraisa devah svapnanna
pasyatyatha yadaitasminsarira etatsukham bhavati || 6||
sa yatha sobhya vayamsi vasovrksam sampratisthante | evam
ha vai tat sarvam para atmani sampratisthate || 7||
prthivi ca prthivimatra capascapomatra ca tejasca
tejomatra ca vayusca vayumatra cakasascakasamatra
ca caksusca drastavyam ca srotram ca srotavyam ca granam ca
ghratavyam ca rasasca rasayitavyam ca tvakca sparsayitavyam ca
vakca vaktavyam ca hastau cadatavyam copasthascanandayitavyam
ca payusca visarjayitavyam ca yadau ca gantavyam ca manasca
mantavyam ca buddhisca boddhivyam cahankarascahankartavyam ca
cittam ca cetayitavyam ca tejasca vidyotayitavyam ca pranasca
vidyarayitavyam ca || 8||
esa hi drasta sprasta srota ghrata rasayita manta
boddha karta vijnanatma purusah | sa pare'ksara atmani
sampratisthate || 9||
paramevaksaram pratipadyate sa yo ha vai
tadacchayamasariramlohitam
subhramaksaram vedayate yastu somya | sa sarvajnah sarvo bhavati |
tadesa slokah || 10||
vijnanatma saha devaisca sarvaih
prana bhutani sampratisthanti yatra
tadaksaram vedayate yastu somya
sa sarvajnah sarvamevaviveseti || 11||
iti prasnopanisadi caturthah prasnah ||
atha hainam saibyah satyakamah papraccha | sa yo ha
vai tabhdagavanmanusyesu prayanantamonkaramabhidhyayita |
katamam
vava sa tena lokam jayatiti | tasmai sa hovaca || 1||
etadvai satyakama param caparam ca brahma yadonkarah |
tasmadvidvanetenaivayatanenaikataramanveti || 2||
sa yadhyekamatramabhidhyayita sa tenaiva samveditasturnameva
jagatyabhisampadhyate | tamrco manusyalokamupanayante sa tatra
tapasa brahmacaryena sraddhaya sampanno mahimanamanubhavati || 3||
atha yadi dvimatrena manasi sampadhyate so'ntariksam
yajurbhirunniyate somalokam | sa somaloke vibhutimanubhuya
punaravartate || 4||
yah punaretam trimatrenomityetenaivaksarena param purusamabhi-
dhyayita sa tejasi surye sampannah | yatha padodarastvaca
vinirbhucyata evam ha vai sa papmana vinirbhuktah sa
samabhirunniyate brahmalokam sa etasmajjivaghanat paratparam
purusayam purusamiksate | tadetau slokau bhavatah || 5||
tisro matra mratyumatyah prayukta
anyonyasaktah anaviprayuktah |
kriyasu bahyabhyantaramadhyamasu
samyak prayuktasu na kampate jnah || 6||
rgbhiretam yajurbhirantariksam
samabhiryat tat kavayo vedayante |
tamonkarenaivayatanenanveti vidvan
yattacchantamajaramamrtamabhayam param ceti || 7||
iti prasnopanisadi pancamah prasnah ||
atha hainam sukesa bharadvajah papraccha | bhagavan
hiranyanabhah
kausalyo rajaputro mamupetyaitam prasnamaprcchata | sodasakalam
bharadvaja purusam vettha | tamaham kumarambruvam nahamimam
veda |
yadhyahamimamavedisam katham te navaksyamiti | samulo va
esa parisusyati yo'nrtamabhivadati tasmannarhamyanrtam vaktum |
sa tusnim rathamaruhya pravavraja | tam tva prcchami kvasau
purusa iti || 1||
tasmai sa hovaca | ihaivantahsarire sobhya sa puruso
yasminnatah sodasakalah prabhavantiti || 2||
sa iksacakre | kasminnahamutkranta utkranto bhavisyami
kasminva pratistite pratistasyamiti || 3||
sa pranamasrjata pranacchraddham kham vayurjyotirapah
prthivindriyam manah | annamannadviryam tapo mantrah karma
loka
lokesu ca nama ca || 4||
sa yathema nadhyah syandamanah samudrayanah samudram
prapyastam
gacchanti bhidhyete tasam namarupe samudra ityevam procyate |
evamevasya paridrasturimah sodasakalah purusayanah
purusam
prapyastam gacchanti bhidhyete casam namarupe purusa ityevam
procyate sa eso'kalo'mrto bhavati tadesa slokah || 5||
ara iva rathanabhau kala yasminpratistitah |
tam vedhyam purusam veda yatha ma vo mrtyuh parivyatha iti || 6||
tan hovacaitavadevahametat param brahma veda | natah
paramastiti || 7||
te tamarcayantastvam hi nah pita yo'smakamavidhyayah
param param tarayasiti | namah paramarsibhyo namah
paramarsibhyah || 8||
iti prasnopanisadi sasthah prasnah ||
om bhadram karnebhih srnuyama deva
bhadram pasyemaksabhiryajatrah |
sthirairangaistustuvam sastanubhirvyasema devahitam yadayuh ||
svasti na indro vrddhasravah
svasti nah pusa visvavedah |
svasti nastarksyo aristanemih
svasti no brhaspatirdadhatu ||
om santih santih santih ||