NITAAI-Veda.nyf > All Scriptures By Acharyas > Upanishads > pancabrahma upanisad |
pancabrahma upanishad
brahmadipancabrahmano yatra vishrantimapnuyuh |
tadakhandasukhakaram ramacandrapadam bhaje ||
om saha navavatu || saha nau bhunaktu || saha viryam karavavahai
||
tejasvinavadhitamastu ma
vidvishavahai ||
om shantih shantih shantih ||
harih om ||
atha paippalado bhagavanbho kimadau kim jatamiti | sadyo jatamiti
|
kim bhagava iti | aghora iti | kim bhagava iti | vamadeva iti |
kim va punarime bhagava iti | tatpurusha iti | kim va punarime
bhagava iti |
sarvesham divyanam prerayita ishana iti | ishano bhutabhavyasya
sarvesham devayoginam | kati varnah | kati bhedah | kati shaktayah
|
yatsarvam tadguhyam | tasmai namo mahadevaya maharudraya provaca
tasmai bhagavanmaheshah |
gopyadgopyataram loke yadyasti shrunu shakala |
sadyo jatam mahi pusha rama brahmah trivritsvarah || 1||
rigvedo garhapatyam ca mantrah saptasvarastatha |
varnam pitam kriya shaktih sarvabhishtaphalapradam || 2||
aghoram salilam candram gauri veda dvitiyakam |
nirdabham svaram sandram dakshinagnirudahritam || 3||
pancashadvarnasamyuktam sthitiricchakriyanvitam |
shaktirakshanasamyuktam sarvaghaughavinashanam || 4||
sarvadushtaprashamanam sarvaishvaryaphalapradam |
vamadeva mahabodhadayakam pavanatmakam || 5||
vidyalokasamayuktam bhanukotisamaprabham |
prasannam samavedakhyam nanashtakasamanvitam || 6||
dhirasvaramadhinam cavahaniyamanuttamam |
jnanasamharasamyuktam shaktidvayasamanvitam || 7||
varnam shuklam tamomishram purnabodhakaram svayam |
dhamatrayaniyantaram dhamatrayasamanvitam || 8||
sarvasaubhagyadam nrinam sarvakarmaphalapradam |
ashtaksharasamayuktamashtapatrantarasthitam || 9||
yattatpurusham proktam vayumandalasamvritam |
pancagnina samayuktam mantrashaktiniyamakam || 10||
pancashatsvaravarnakhyamatharvavedasvarupakam |
kotikotiganadhyaksham brahmandakhandavigraham || 11||
varnam raktam kamadam ca sarvadhivyadhibheshajam |
srishtisthitilayadinam karanam sarvashaktidhrik || 12||
avasthatritayatitam turiyam brahmasanjnitam |
brahmavishnvadibhih sevyam sarvesham janakam param || 13||
ishanam paramam vidyatprerakam buddhisakshinam |
akashatmakamavyaktamonkarasvarabhushitam || 14||
sarvadevamayam shantam shantyatitam svaradbahih |
akaradisvaradhyakshamakashamayavigraham || 15||
pancakrityaniyantaram pancabrahmatmakam brihat |
pancabrahmopasamharam kritva svatmani samsthitah || 16||
svamayavaibhavansarvansamhritya svatmani sthitah |
pancabrahmatmakatito bhasate svasvatejasa || 17||
adavante ca madhye ca bhasase nanyahetuna |
mayaya mohitah shambhormahadevam jagadgurum || 18||
na jananti surah sarve sarvakaranakaranam |
na sandrishe tishthati rupamasya paratparam purusham vishvadhama
|| 19||
yena prakashate vishvam yatraiva praviliyate |
tadbrahma paramam shantam tadbrahmasmi paramam padam || 20||
pancabrahma param vidyatsadyojatadipurvakam |
drishyate shruyate yacca pancabrahmatmakam svayam || 21||
pancadha vartamanam tam brahmakaryamiti smritam |
brahmakaryamiti jnatva ishanam pratipadyate || 22||
pancabrahmatmakam sarvam svatmani pravilapya ca |
so'hamasmiti janiyadvidvanbrahma'mrito bhavet || 23||
ityetadbrahma janiyadyah sa mukto na samshayah |
pancaksharamayam shambhum parabrahmasvarupinam || 24||
nakaradiyakarantam jnatva pancaksharam japet |
sarvam pancatmakam vidyatpancabrahmatmatattvatah || 25||
pancabrahmatmikim vidyam yo'dhite bhaktibhavitah |
sa pancatmakatametya bhasate pancadha svayam || 26||
evamuktva mahadevo galavasya mahatmanah |
kripam cakara tatraiva svantardhimagamatsvayam || 27||
yasya shravanamatrenashrutameva shrutam bhavet |
amatam ca matam jnatamavijnatam ca shakala || 28||
ekenaiva tu pindena mrittikayashca gautama |
vijnatam mrinmayam sarvam mridabhinnam hi kayakam || 29||
ekena lohamanina sarvam lohamayam yatha |
vijnatam syadathaikena nakhanam krintanena ca || 30||
sarvam karshnayasam jnatam tadabhinnam svabhavatah |
karanabhinnarupena karyam karanameva hi || 31||
tadrupena sada satyam bhedenoktirmrisha khalu |
tacca karanamekam hi na bhinnam nobhayatmakam || 32||
bhedah sarvatra mithyaiva dharmaderanirupanat |
atashca karanam nityamekamevadvayam khalu || 33||
atra karanamadvaitam shuddhachaitanyameva hi |
asminbrahmapure veshma daharam yadidam mune || 34||
pundarikam tu tanmadhye akasho daharo'sti tat |
sa shivah saccidanandah so'nveshtavyo mumukshibhih || 35||
ayam hridi sthitah sakshi sarveshamavisheshatah |
tenayam hridayam proktah shivah samsaramocakah || 36||
ityupanishat ||
om saha navavatu || saha nau bhunaktu || saha viryam karavavahai
||
tejasvinavadhitamastu ma vidvishavahai ||
om shantih shantih shantih ||
iti pancabrahmopanishatsamapta ||