NITAAI-Veda.nyf > All Scriptures By Acharyas > Upanishads > khatharudra upanisad |
khatharudra upanishad
parivrajyadharmapugalankara yatpadam yayuh |
tadaham kathavidyartham ramacandrapadam bhaje ||
om sahanavavatu saha nau bhunaktu saha viryam karavavahai ||
tejasvinavadhitamastu ma vidvishavahai ||
om shantih shantih shantih ||
harih om || deva ha vai bhagavantamabruvannadhihi
bhagavanbrahmavidyam |
sa prajapatirabravitsashikhankeshannishkritya visrijya
yajnopavitam
nishkritya putram drishtva tvam brahma tvam yajnastvam vashatkara-
stvamonkarastvam svaha tvam svadha tvam dhata tvam vidhata tvam
pratishtha'siti vadet | atha putro vadatyaham brahmaham yajno'ham
vashatkaro'hamonkaro'ham svahaham svadhaham dhataham
vidhataham tvashtaham pratishthasmiti |
tanyetanyanuvrajannashrumapatayet |
yadashrumapatayetprajam vicchindyat |
pradakshinamavrittyaitaccaitaccanavekshamanah pratyayanti |
sa svargyo bhavati brahmacari vedamadhitya
vedoktacaritabrahmacaryo
daranahritya putranutpadya tananupadibhirvitatyeshtva ca
shaktito yajnaih | tasya sannyaso gurubhiranujnatasya
bandhavaishca |
so'ranyam paretya dvadasharatram payasagnihotram juhuyat |
dvadasharatram payobhaksha syat | dvadasharatrasyante
agnaye vaishvanaraya prajapataye ca prajapatyam carum
vaishnavam trikapalamagnim samsthitani purvani darupatranyagnau
juhuyat | mrinmayanyapsu juhuyat | taijasani gurave dadyat |
ma tvam mamapahaya paragah | naham tvamapahaya paragamiti |
garhapatyadakshinagnyahavaniyeshvaranideshadbhasmamushtim
pibedityeke | sashikhankeshannishkritya visrijya yajnopavitam
bhuhsvahetyapsu juhuyat | ata urdhvamanashanamapam pravesha-
magnipravesham viradhvanam mahaprasthanam vriddhashramam va
gacchet | payasa yam prashniyatso'sya sayamhomah | yatpratah
so'yam pratah | yaddarshe taddarshanam | yatpaurnamasye tatpaurnamasyam |
yadvasante keshashmashrulomanakhani vapayetso'syagnishtomah |
sannyasyagnim na punaravartayenmrityurjayamavahamityadhyatma-
mantranpathet | svasti sarvajivebhya ityuktvatmanamananyam dhyayan
tadurdhvabahurvimuktamargo bhavet |
aniketashcaret | bhikshashi yatkincinnadyat | lavaikam na
dhavayejjantusamrakshanartham varshavarjamiti | tadapi shloka bhavanti |
kundikam camasam shikyam trivishtamupanahau |
shitopaghatinim kantham kaupinacchadanam tatha || 1||
pavitram jnanashatim ca uttarasangameva ca |
yajnopavitam vedamshca sarvam tadvarjayedyatih || 2||
snanam panam tatha shaucamadbhih putabhiracaret |
nadipulinashayi syaddevagareshu va svapet || 3||
natyartham sukhaduhkhabhyam shariramupatayet |
stuyamano na tusheta nindito na shapetparan || 4||
brahmacaryena santishthedapramadena maskari |
darshanam sparshanam kelih kirtanam guhyabhashanam || 5||
sankalpo'dhyavasayashca kriyannirvrittireva ca |
etanmaithunamashtangam pravadanti manishinah || 6||
viparitam brahmacaryamanushtheyam mumukshubhih |
yajjagadbhasakam bhanam nityam bhati svatah sphurat || 7||
sa eva jagatah sakshi sarvatma vimalakritih |
pratishtha sarvabhutanam prajnanaghanalakshanah || 8||
na karmana na prajaya na canyenapi kecit |
brahmavedanamatrena brahmapnotyeva manavah || 9||
tadvidya vishayam brahma satyajnanasukhadvayam |
samsare ca guhavacye mayajnanadisanjnake || 10||
nihitam brahma yo veda parame vyomni sanjnite |
so'shnute sakalankamankramenaiva dvijottamah || 11||
pratyagatmanamajnanamayashakteshca sakshinam |
ekam brahmahamasmiti brahmaiva bhavati svayam || 12||
brahmabhutatmanastasmadetasmacchktimishritat |
apancikrita akashasambhuto rajjusarpavat || 13||
akashadvayusanjnastu sparsho'pancikritah punah |
vayoragnistatha cagnerapa adbhyo vasundhara || 14||
tani bhutani sukshmani pancikrityeshvarastada |
tebhya eva visrishtam tadbrahmandadi shivena ha || 15||
brahmandasyodare deva danava yakshakinnarah |
manushyah pashupakshyadyastattatkarmanusaratah || 16||
asthisnayvadirupo'yam shariram bhati dehinam |
yo'yamannamayo hyatma bhati sarvasharirinah || 17||
tatah pranamayo hyatma vibhinnashcantarah sthitah |
tato vijnana atma tu tato'nyashcantarah svatah || 18||
anandamaya atma tu tato'nyashcantarasthitah |
yo'yamannamayah so'yam purnah pranamayena tu || 19||
manomayena prano'pi tatha purnah svabhavatah |
tatha manomayo hyatma purno jnanamayena tu || 20||
anandena sada purnah sada jnanamayah sukham |
tathanandamayashcapi brahmano'nyena sakshina || 21||
sarvantarena purnashca brahma nanyena kenacit |
yadidam brahmapucchakhyam satyajnanadvayatmakam || 22||
sarameva rasam labdhva sakshaddehi sanatanam |
sukhi bhavati sarvatra anyatha sukhata kutah || 23||
asatyasminparanande svatmabhute'khilatmanam |
ko jivati naro jantuh ko va nityam viceshtate || 24||
tasmatsarvatmana citte bhasamano hyasau narah |
anandayati duhkhadhyam jivatmanam sada janah || 25||
yada hyevaisha etasminnadrishyatvadilakshane |
nirbhedam paramadvaitam vindate ca mahayatih || 26||
tadevabhayamatyantakalyanam paramamritam |
sadrupam paramam brahma triparicchedavarjitam || 27||
yada hyevaisha etasminnalpamapyantaram narah |
vijanati tada tasya bhayam syannatra samshayah || 28||
asyaivanandakoshena stambanta vishnupurvakah |
bhavanti sukhino nityam taratamyakramena tu || 29||
tattatpadaviraktasya shrotriyasya prasadinah |
svarupabhuta anandah svayam bhati pare yatha || 30||
nimittam kincidashritya khalu shabdah pravartate |
yato vaco nivartante nimittanamabhavatah || 31||
nirvisheshe paranande katham shabdah pravartate |
tasmadetanmanah sukshmam vyavritam sarvagocaram || 32||
yasmacchrotratvagakshyadikhadikarmendriyani ca |
vyavrittani param praptum na samarthani tani tu || 33||
tadbrahmanandamadvandvam nirgunam satyacidghanam |
viditva svatmarupena na bibheti kutashcana || 34||
evam yastu vijanati svagurorupadeshatah |
sa sadhvasadhukarmabhyam sada na tapati prabhuh || 35||
tapyatapakarupena vibhatamakhilam jagat |
pratyagatmataya bhati jnanadvedantavakyajat || 36||
shuddhamishvarachaitanyam jivachaitanyameva ca |
pramata ca pramanam ca prameyam ca phalam tatha || 37||
iti saptavidham proktam bhidyate vyavaharatah |
mayopadhivinirmuktam shuddhamityabhidhiyate || 38||
mayasambandhatashcesho jivo'vidyavashastatha |
antahkaranasambandhatpramatetyabhidhiyate || 39||
tatha tadvrittisambandhatpramanamiti kathyate |
ajnatamapi chaitanyam prameyamiti kathyate || 40||
tatha jnatam ca chaitanyam phalamityabhidhiyate |
sarvopadhivinirmuktam svatmanam bhavayetsudhih || 41||
evam yo veda tattvena brahmabhuyaya kalpate |
sarvavedantasiddhantasaram vacmi yatharthatah || 42||
svayam mritva svayam bhutva svayamevavashishyate || ityupanishat
||
om sahanavavatu saha nau bhunaktu saha viryam karavavahai ||
tejasvinavadhitamastu ma vidvishavahai ||
om shantih shantih shantih || harih om tatsat ||
iti katharudropanishatsamapta ||