NITAAI-Veda.nyf > All Scriptures By Acharyas > Upanishads > kathopanisad > Part I |
Part I
Canto I
om ushan ha vai vajashravasah sarvavedasam dadau |
tasya ha naciketa nama putra asa || 1||
tam ha kumaram santam dakshinasu
niyamanasu shraddhavivesha so'manyata || 2||
pitodaka jagdhatrina dugdhadoha nirindriyah |
ananda nama te lokastan sa gacchati ta dadat || 3||
sa hovaca pitaram tata kasmai mam dasyasiti |
dvitiyam tritiyam tam
hovaca mrityave tva dadamiti || 4||
bahunamemi prathamo
bahunamemi madhyamah |
kim svidyamasya kartavyam
yanmaya'dya karishyati || 5||
anupashya yatha purve pratipashya tatha'pare |
sasyamiva martyah pacyate sasyamivajayate punah || 6||
vaishvanarah pravishatyatithirbrahmano grihan |
tasyaitam shantim kurvanti
hara vaivasvatodakam || 7||
ashapratikshe sangatam
sunritam
ceshtapurte putrapashum
shca sarvan |
etadvrinkte purushasyalpamedhaso
yasyanashnanvasati
brahmano grihe || 8||
tisro ratriryadavatsirgrihe me-
'nashnan
brahmannatithirnamasyah |
namaste'stu brahman svasti me'stu
tasmatprati
trinvaranvrinishva || 9||
shantasankalpah sumana yatha syad
vitamanyurgautamo ma'bhi
mrityo |
tvatprasrishta ma'bhivadetpratita
etat trayanam prathamam
varam vrine || 10||
yatha purastad bhavita pratita
auddalakirarunirmatprasrishtah |
sukham ratrih shayita
vitamanyuh
tvam
dadrishivanmrityumukhat pramuktam || 11||
svarge loke na bhayam kincanasti
na tatra tvam na jaraya
bibheti |
ubhe tirtva'shanayapipase
shokatigo modate
svargaloke || 12||
sa tvamagnim
svargyamadhyeshi mrityo
prabruhi tvam shraddadhanaya mahyam |
svargaloka amritatvam bhajanta
etad dvitiyena vrine
varena || 13||
pra te bravimi tadu me nibodha
svargyamagnim naciketah
prajanan |
anantalokaptimatho pratishtham
viddhi tvametam nihitam
guhayam || 14||
lokadimagnim tamuvaca tasmai
ya ishtaka yavatirva
yatha va |
sa capi tatpratyavadadyathoktam
athasya mrityuh
punarevaha tushtah || 15||
tamabravit priyamano mahatma
varam tavehadya dadami
bhuyah |
tavaiva namna bhavita'yamagnih
srinkam cemamanekarupam
grihana || 16||
trinaciketastribhiretya sandhim
trikarmakrittarati
janmamrityu |
brahmajajnam devamidyam viditva
nicayyemam shantimatyantameti || 17||
trinaciketastrayametadviditva
ya evam vidvam shcinute
naciketam |
sa mrityupashan puratah pranodya
shokatigo modate
svargaloke || 18||
esha te'gnirnaciketah svargyo
yamavrinitha dvitiyena
varena |
etamagnim tavaiva pravakshyanti janasah
tritiyam varam naciketo
vrinishva || 19||
yeyam prete vicikitsa manushye-
'stityeke nayamastiti
caike |
etadvidyamanushishtastvaya'ham
varanamesha
varastritiyah || 20||
devairatrapi vicikitsitam pura
na hi suvijneyamanuresha
dharmah |
anyam varam naciketo vrinishva
ma moparotsirati ma
srijainam || 21||
devairatrapi vicikitsitam kila
tvam ca mrityo yanna
sujneyamattha |
vakta casya tvadriganyo na labhyo
nanyo varastulya etasya
kashcit || 22||
shatayushah putrapautranvrinishva
bahunpashun
hastihiranyamashvan |
bhumermahadayatanam vrinishva
svayam ca jiva sharado
yavadicchasi || 23||
etattulyam yadi manyase varam
vrinishva vittam
cirajivikam ca |
mahabhumau naciketastvamedhi
kamanam tva kamabhajam
karomi || 24||
ye ye kama durlabha martyaloke
sarvan kamam shchandatah
prarthayasva |
ima ramah sarathah saturya
na hidrisha lambhaniya
manushyaih |
abhirmatprattabhih paricarayasva
naciketo maranam
ma'nuprakshih || 25||
shvobhava martyasya yadantakaitat
sarvendriyanam jarayanti
tejah |
api sarvam jivitamalpameva
tavaiva vahastava
nrityagite || 26||
na vittena tarpaniyo manushyo
lapsyamahe
vittamadrakshma cettva |
jivishyamo yavadishishyasi tvam
varastu me varaniyah sa
eva || 27||
ajiryatamamritanamupetya
jiryanmartyah
kvadhahsthah prajanan |
abhidhyayan varnaratipramodan
atidirghe jivite ko
rameta || 28||
yasminnidam vicikitsanti mrityo
yatsamparaye mahati
bruhi nastat |
yo'yam varo gudhamanupravishto
nanyam tasmannaciketa
vrinite || 29||
|| iti kathakopanishadi prathamadhyaye prathama valli ||
Part I
Canto II
anyacchreyo'nyadutaiva preya-
ste ubhe nanarthe
purusham sinitah |
tayoh shreya adadanasya sadhu
bhavati hiyate'rthadya u
preyo vrinite || 1||
shreyashca preyashca manushyametah
tau samparitya vivinakti
dhirah |
shreyo hi dhiro'bhi preyaso vrinite
preyo mando
yogakshemadvrinite || 2||
sa tvam priyanpriyarupamshca kaman
abhidhyayannaciketo'tyasrakshih |
naitam srinkam vittamayimavapto
yasyam majjanti bahavo
manushyah || 3||
duramete viparite vishuci
avidya ya ca vidyeti
jnata |
vidyabhipsinam naciketasam manye
na tva kama
bahavo'lolupanta || 4||
avidyayamantare vartamanah
svayam dhirah
panditammanyamanah |
dandramyamanah pariyanti mudha
andhenaiva niyamana
yathandhah || 5||
na samparayah pratibhati balam
pramadyantam vittamohena
mudham |
ayam loko nasti para iti mani
punah
punarvashamapadyate me || 6||
shravanayapi bahubhiryo na labhyah
shrinvanto'pi bahavo yam
na vidyuh |
ashcaryo vakta kushalo'sya labdha
ashcaryo jnata
kushalanushishtah || 7||
na narenavarena prokta esha
suvijneyo bahudha
cintyamanah |
ananyaprokte gatiratra nasti
aniyan
hyatarkyamanupramanat || 8||
naisha tarkena matirapaneya
proktanyenaiva sujnanaya
preshtha |
yam tvamapah satyadhritirbatasi
tvadrinno
bhuyannaciketah prashta || 9||
janamyaham shevadhirityanityam
na hyadhruvaih prapyate
hi dhruvam tat |
tato maya naciketashcito'gnih
anityairdravyaih
praptavanasmi nityam || 10||
kamasyaptim jagatah pratishtham
kratoranantyamabhayasya
param |
stomamahadurugayam pratishtham drishtva
dhritya dhiro
naciketo'tyasrakshih || 11||
tam durdarsham gudhamanupravishtam
guhahitam gahvareshtham
puranam |
adhyatmayogadhigamena devam
matva dhiro harshashokau
jahati || 12||
etacchrutva samparigrihya martyah
pravrihya
dharmyamanumetamapya |
sa modate modaniyam hi
labdhva
vivritam sadma naciketasam manye || 13||
anyatra dharmadanyatradharma-
danyatrasmatkritakritat |
anyatra bhutacca bhavyaccya
yattatpashyasi tadvada
|| 14||
sarve veda yatpadamamananti
tapam si sarvani ca
yadvadanti |
yadicchanto brahmacaryam caranti
tatte padam sangrahena bravimyomityetat || 15||
etaddhyevaksharam brahma etaddhyevaksharam param |
etaddhyevaksharam jnatva yo yadicchati tasya tat || 16||
etadalambanam
shreshthametadalambanam param |
etadalambanam jnatva brahmaloke mahiyate || 17||
na jayate mriyate va vipashcin
nayam kutashcinna
babhuva kashcit |
ajo nityah shashvato'yam purano
na hanyate hanyamane
sharire || 18||
hanta cenmanyate hantum
hatashcenmanyate hatam |
ubhau tau na vijanito nayam
hanti na hanyate || 19||
anoraniyanmahato mahiya-
natma'sya jantornihito
guhayam |
tamakratuh pashyati vitashoko
dhatuprasadanmahimanamatmanah || 20||
asino duram vrajati shayano yati sarvatah |
kastam madamadam devam madanyo jnatumarhati || 21||
ashariram
sharireshvanavastheshvavasthitam |
mahantam vibhumatmanam matva dhiro na shocati || 22||
nayamatma pravacanena labhyo
na medhaya na bahuna
shrutena |
yamevaisha vrinute tena labhyah
tasyaisha atma vivrinute
tanum svam || 23||
navirato dushcaritannashanto nasamahitah |
nashantamanaso va'pi prajnanenainamapnuyat || 24||
yasya brahma ca kshatram ca ubhe bhavata odanah |
mrityuryasyopasecanam ka ittha veda yatra sah || 25||
iti kathakopanishadi
prathamadhyaye dvitiya valli ||
Part I
Canto III
ritam pibantau sukritasya loke
guham pravishtau parame
parardhe |
chayatapau brahmavido vadanti
pancagnayo ye ca
trinaciketah || 1||
yah seturijananamaksharam brahma yat param |
abhayam titirshatam param naciketam shakemahi || 2||
atmanam rathitam viddhi
shariram rathameva tu |
buddhim tu sarathim viddhi manah pragrahameva ca || 3||
indriyani hayanahurvishayam
steshu gocaran |
atmendriyamanoyuktam bhoktetyahurmanishinah || 4||
yastvavijnanavanbhavatyayuktena manasa sada |
tasyendriyanyavashyani dushtashva iva saratheh || 5||
yastu vijnanavanbhavati yuktena manasa sada |
tasyendriyani vashyani sadashva iva saratheh || 6||
yastvavijnanavanbhavatyamanaskah sada'shucih |
na sa tatpadamapnoti samsaram cadhigacchati || 7||
yastu vijnanavanbhavati samanaskah sada shucih |
sa tu tatpadamapnoti yasmadbhuyo na jayate || 8||
vijnanasarathiryastu manah pragrahavannarah |
so'dhvanah paramapnoti tadvishnoh paramam padam || 9||
indriyebhyah para hyartha arthebhyashca param manah |
manasastu para buddhirbuddheratma mahanparah || 10||
mahatah paramavyaktamavyaktatpurushah parah |
purushanna param kincitsa kashtha sa para gatih || 11||
esha sarveshu bhuteshu gudho''tma na prakashate |
drishyate tvagryaya buddhya sukshmaya sukshmadarshibhih || 12||
yacchedvanmanasi prajnastadyacchejjnana atmani |
jnanamatmani mahati niyacchettadyacchecchanta atmani || 13||
uttishthata jagrata
prapya varannibodhata |
kshurasya dhara nishita duratyaya
durgam pathastatkavayo vadanti
|| 14||
ashabdamasparshamarupamavyayam
tatha'rasam
nityamagandhavacca yat |
anadyanantam mahatah param dhruvam
nicayya tanmrityumukhat
pramucyate || 15||
naciketamupakhyanam mrityuproktam
sanatanam |
uktva shrutva ca medhavi brahmaloke mahiyate || 16||
ya imam paramam guhyam shravayed brahmasamsadi |
prayatah shraddhakale va tadanantyaya kalpate |
tadanantyaya kalpata iti || 17||
iti kathakopanishadi
prathamadhyaye tritiya valli ||