NITAAI-Veda.nyf > All Scriptures By Acharyas > Upanishads > Jabala Upanishad |
Jabala Upanishad
jabalopanisatkhyatam sannyasajnanagocaram |
vastutastraipadam brahma svamatramavasisyate ||
om purnamadah purnamidam purnat purnamudacyate |
purnasya purnamadaya purnamevavasisyate ||
om santih santih
santih ||
om brhaspatiruvaca yajnavalkyam yadanu kuruksetram
devanam devayajanam sarvesam bhutanam brahmasadanam |
avimuktam vai kuruksetram devanam devayajanam sarvesam
bhutanam brahmasadanam |
tasmadyatra kvacana gacchati tadeva manyeta tadavimuktameva |
idam vai kuruksetram devanam devayajanam sarvesam
bhutanam brahmasadanam ||
atra hi jantoh pranesutkramamanesu rudrastarakam brahma
vyacaste yenasavamrti bhutva moksi bhavati
tasmadavimuktameva niseveta avimuktam na
vimuncedevamevaitadyajnavalkyah || 1||
atha hainamatrih papraccha yajnavalkyam ya eso'nanto'vyakta
atma tam kathamaham vijaniyamiti ||
sa hovaca yajnavalkyah so'vimukta upasyo ya
eso'nanto'vyakta atma so'vimukte pratisthita iti ||
so'vimuktah kasminpratisthita iti | varanayam nasyam ca
madhye pratisthita iti ||
ka vai varana ka ca nasiti |
sarvanindriyakrtandosanvarayatiti tena varana bhavati ||
sarvanindriyakrtanpapannasayatiti tena nasi bhavatiti ||
katamam casya sthanam bhavatiti | bhruvorghranasya ca yah
sandhih sa esa dyaurlokasya parasya ca sandhirbhavatiti | etadvai
sandhim sandhyam brahmavida upasata iti | so'vimukta upasya iti
| so'vimuktam jnanamacaste | yo vaitadevam vedeti || 2||
atha hainam brahmacarina ucuh kim japyenamrtatvam bruhiti ||
sa hovaca yajnavalkyah | satarudriyenetyetanyeva ha va
amrtasya namani ||
etairha va amrto bhavatiti evamevaitadyajnavalkyah || 3||
atha hainam janako vaideho yajnavalkyamupasametyovaca
bhagavansannyasam bruhiti | sa hovaca yajnavalkyah |
brahmacaryam parisamapya grhi bhavet | grhi bhutva vani
bhavet | vani bhutva pravrajet | yadi vetaratha
brahmacaryadeva pravrajedgrhadva vanadva ||
atha punaravrati va vrati va snatako va'snatako
votsannagniko va yadahareva virajettadahareva pravrajet |
taddhaike prajapatyamevestin kurvanti | tadu tatha na
kuryadagneyimeva kuryat ||
agnirha vai pranah pranameva tatha karoti ||
traidhataviyameva kuryat | etayaiva trayo dhatavo yaduta
sattvam rajastama iti ||
ayam te yonirrtvijo yato jatah pranadarocathah | tam
pranam janannagna arohatha no vardhaya rayim | ityanena
mantrenagnimajighret ||
esa ha va agneryoniryah pranah pranam gaccha
svahetyevamevaitadaha ||
gramadagnimahrtya purvadagnimaghrapayet ||
yadyagnim na vindedapsu juhuyat | apo vai sarva devatah
sarvabhyo devatabhyo juhomi svaheti hutvodhrtya
prasniyatsajyam haviranamayam moksamantrah trayyaivam
vadet | etadbrahmaitadupasitavyam | evamevaitadbhagavanniti vai
yajnavalkyah || 4||
atha hainamatrih papraccha yajnavalkyam prcchami tva
yajnavalkya ayajnopaviti katham brahmana iti | sa hovaca
yajnavalkyah | idamevasya tadyajnopavitam ya atmapah
prasyacamyayam vidhih parivrajakanam | viradhvane va
anasake va apam pravese va agnipravese va mahaprasthane va
| atha parivradvivarnavasa mundo'parigrahah suciradrohi
bhaiksano brahmabhuyaya bhavatiti | yadyaturah syanmanasa
vaca sannyaset | esa pantha brahmana hanuvittastenaiti
sannyasi brahmavidityevamevaisa bhagavanyajnavalkya || 5||
tatra
paramahamsanamasamvartakarunisvetaketudurvasarbhunidaghajada
bharatadattatreyaraivataka-
prabhrtayo'vyaktalinga avyaktacara anunmatta
unmattavadacarantastridandam kamandalum sikyam patram
jalapavitram sikham yajnopavitam ca ityetatsarvam
bhuhsvahetyapsu parityajyatmanamanvicchet ||
yatha jatarupadharo nirgrantho nisparigrahastattadbrahmamarge
samyaksampannah suddhamanasah pranasandharanartham
yathoktakale vimukto bhaiksamacarannudarapatrena
labhalabhayoh samo bhutva
sunyagaradevagrhatrnakutavalmikavrksamulakulalasalag
nihotragrhanadipulinagirikuharakandarakotaranirjharasthandilesu
tesvaniketavasya prayatno nirmamah
sukladhyanaparayano'dhyatmanistho'subhakarma-
nirmulanaparah sannyasena dehatyagam karoti sa paramahamso
nama paramahamso nameti || 6||
om purnamada iti santih ||
ityatharvavediya jabalopanisatsamapta ||