NITAAI-Veda.nyf > All Scriptures By Acharyas > Upanishads > Gopala-tapiny-upanisad |
Gopala-tapiny-upanisad
gopalapurva-tapiny-upanisad
shrimat-panca-padagaram
sa-visesatayojvalam
pratiyogi-vinirmuktam
nirvisesam harim bhaje
om bhadram karnebhir iti santih
gopala-tapanam krishnam
yajnavalkyam varahakam
satyayani hayagrivam
dattatreyam ca garudam
p 1.1
om krsir bhu-vacakah sabdo
nas ca nirvrti-vacakah
tayor aikyam param brahma
krishna ity abhidhiyate
om sac-cid-ananda-rupaya
krishnayaklista-karine
namo vedanta-vedyaya
gurave buddhi-saksine
om munayo ha vai brahmanam ucuh kah paramo devah kuto mrtyur
bibheti
kasya vijnanenakhilam bhati kenedam visvam samsaratiti. tad u
hovaca brahmanah shri-krsno vai paramam daivatam govindan mrtyur bibheti
gopi-jana-vallabha-jnanena taj jnatam bhavati svahedam
samsaratiti. tad u hocuh kah krsno govindas ca ko 'sav iti gopi-jana-vallabhah
kah ka svaheti tan uvaca brahmanah papa-karsano go-bhumi-deva-vidito vedita
gopi-janavidya-kala-prerakah. tan-maya ceti sakalam param brahmaitad yo
dhyayati rasati bhajati so 'mrto bhavati so 'mrto bhavatiti.
p 1.2
te hocuh kim tad-rupam kim rasanam katham vaho tad-bhajanam tat
sarvam vividisatam akhyahiti. tad u hovaca hairanyo gopa-vesam abhrabham
tarunam kalpa-drumashritam. tad iha sloka bhavanti
sat-pundarika-nayanam
meghabham vaidyutambaram
dvi-bhujam jnana-mudradhyam
vana-malinam isvaram
gopa-gopanganavitam
saura-druma-talashritam
divyalankaranopetam
ratna-pankaja-madhya-gam
kalindi-jala-kallola-
sangi-maruta-sevitam
cintayams cetasa krishnam
mukto bhavati samrteh
iti. tasya puna rasana-bhajana-bhumindu-sampatah kamadi
krishnayety ekam pada govindayeti dvitiyam gopi-janeti trtiyam vallabhayeti
turiyam svaheti pancamam iti panca-padim prajapan pancangam dyav-abhumi
surya-candramasau sagni tad-rupataya brahma sampadyate brahma sampadyata iti.
p 1.3
tad esa slokah
klim ity evadav adaya
krishnaya yogam govindayota
ca
gopi-jana-vallabhaya brhad ghanam syamam ta apy uccared yo gatis
tasyasti manksu nanya gatih syad iti bhaktir asya bhajanam tad
ihamutropadhi-nairasyenaivamusmin manah-kalpanam etad eva ca naiskarmyam
krishnam santam vipra bahudha yajanti govindam santam bahudha rasanti
gopi-jana-vallabho bhuvanani dadhre svahashrito jagad aijayat suretah
vayur yathaiko bhuvanam pratistho
janye janye panca-rupo
babhuva
krishnas tathaiko 'pi jagad-dhitartham
sabdenasau panca-pado
vibhatiti
p 1.4
te hocur upasanam etasaya paramatmano govindasyakhiladharino
bruhiti. tan uvaca brahma yat tasya pitham hairanyam asta-palasam ambujam
tad-antaralikanalastra-yugam tad-anratadyarnam vilikhita krishnaya. nama iti
bijadhyam sa brahmanam adhayanangam anu gayatrim yathavad vyasajya bhu-mandalam
mula-vestitam
krtvanga-vasudevadi-rukminy-adi-sva-saktindradi-vasudevadi-parthadi-nidhyavitam
yajet sandhyasu pratipattibhir upacaras tenasyakhilam bhavaty akhilam
bhavatiti.
p 1.5
tad iha sloka bhavanti
eko vasi sarva-gah krishna idya
eko 'pi san bahudha yo
vibhati
tam pitha-stham ye 'nubhajanti dhiras
tesam sukham sasvatam
netaresam
nityo nityanam cetanas cetananam
eko bahunam yo vidadhati
kaman
tam pitha-gam ye 'nuyajanti vipras
tesam siddhih sasvati
netaresam
etad visnoh param padam ye
nityodyuktah samyajante na
kamat
tesam asau gopa-rupah prayatnat
prakasayed atma-padam
tadaiva
yo brahmanam vidadhati purvam
yo vidyas tasmai gapayati
sma krishnah
tam ha devam atma-vrtti-prakasam
mumuksur vai saranam amum
vrajet
om-karenantaritam yo japati
govindasya panca-padam
manum tam
tasyaivasau darsayed atma-rupam
tasman mumuksur abhyasen
nitya-santyai
etasmad anye panca-padad abhuvan
govindasya manavo manavanam
dasarnadyas te 'pi sankrandanadyair
abhyasyante bhuti-kamair
yathavat
tad etasya sva-rupartham vaca vedayeti te papracchus tad u hovaca
brahmanah, anavaratam maya dhyatas tatah parardhante so 'budhyata gopa-veso me
purastad avirbabhuva tatah pranato maya, anukulena hrda mahyam astadasarnam
svarupam srstaye dattvantarhitah punah sisrksa me pradurabhut tesv aksaresu
bhavisyaj jagad-rupam prakasayams tad aha tad aha.
p 1.6
anukulena hrda mahyam astadasarnam svarupam srstaye dattvantarhita
iti. akasad apo jalat prthvi tato 'gnir bindor induh, tat-sampatad arkah. iti
klim-karad akasam khad vayur ity-uttarat surabhi-vidyah pradurakarsam
tad-uttarat tu stri-pumadi ca, idam sakalam idam sakalam.
p 1.7
etasyaiva yajanena candra-dhvajo gata-moham atmanam
vedayitvom-karantaralikam manum avartayan sanga-rahito 'tyapatat. tad visnoh
paramam padam sada pasyanti surayah. diviva caksur atatam. tasmad etan nityam
abhyasen nityam abhyased iti.
p 1.8
tad ahur eke yasya prathama-padad bhumir dvitiya-padaj jalam
trtiya-padat tejas caturthad vayus caramad vyometi vaishnavam panca-vyahrtim
ayam mantram krishnavabhasam kaivalya-srtyai satatam avartayed iti. tad atra
gathah
yasya purva-padad bhumir
dvitiyat salalilodbhavah
trtiyat teja udbhutam
caturthad gandha-vahanah
pancamad ambarotpattis
tam evaikam samabhyased
candra-dhvajo 'gamad visnoh
paramam padam avyayam
tato visuddham vimalam visokam
asesa-lomadi-nirasta-sangam
yat tat padam panca-padam tad eva
sa vasudevo na yato 'nyad
asti
tam ekam govindam sac-cid-ananda-vigraham panca-padam vrndavane
sura-bhu-ruha-talasinam satatam sa-marud-gano 'ham paramaya stutya tosayami.
p 2. 1
om namo visva-rupaya
visva-sthity-anta-hetave
visvesvaraya visvaya
govindaya namo namah
p 2.2
namo vijnana-rupaya
paramananda-rupine
krishnaya gopi-nathaya
govindaya namo namah
p 2.3
namah kamala-netraya
namah kamala-maline
namah-kamala-nabhaya
kamala-pataye namah
p 2.4
barhapidabhiramaya
ramayakuntha-medhase
rama-manasa-hamsaya
govindaya namo namah
p 2.5
kamsa-vamsa-vinasaya
kesi-canura-ghatine
vrsabha-dhvaja-vandyaya
partha-sarathaye namah
p 2.6
venu-vadana-silaya
gopalayahi-mardane
kalindi-kula-lolaya
lola-kundala-dharine
p 2.7
ballavi-nayanambhoja-
maline nrtya-saline
namah pranata-palaya
shri-krishnaya namo namah
p 2.8
namah papa-pranasaya
govardhana-dharaya ca
putana-jivitantaya
trnavartasurarine
p 2.9
niskalaya vimohaya
suddhayasuddha-varine
advitiyaya mahate
shri-krishnaya namo namah
p 2.10
prasida paramananda
prasida paramesvara
adhi-vyadhi-bhujangena
dastam mam uddhara prabho
p 2.11
shri-krishna rukmini-kanta
gopi-jana-manohara
samsara-sagare magnam
mam uddhara jagad-guro
p 2.12
kesava kesa-harana
narayana janardana
govinda paramananda
mam samuddhara madhava
p 2.13
atha haivam stutibhir aradhayami te yuyam tatha panca-padam
japantah shri-krishnam dhyayantah samsrtim tarisyatheti sa hovaca hairanyah.
amum panca-padam mantram avartayed yah sa yaty anayasatah kevalam tat. anejad
ekam manaso javiyo naitad deva apnuvan purvam arsad iti. tasmat krishna eva
paro devas tam dhyayet tam raset tam bhajet tam bhajed ity om tat sad iti.
om bhadram karnebhir iti santih.
Gopalottara-tapiny-upanisat
om sac-cid-ananda-rupaya
krishnayaklista-karine
namo vedanta-vedyaya
gurave buddhi-saksine
om bhadram karnebhir iti santih.
u 1
om ekada hi vraja-striyah sa-kamah sarvarim usitva sarvesvaram
gopalam krishnam hi ta ucire. uvaca tah krishna-manuh kasmai brahmanaya
bhaiksam datavyam bhavati durvasaseti. katham yasyamo 'tirtva jalam yamunayah,
yatah sreyo bhavati krsneti krsno brahma-carity uktva margam vo dasyaty uttana
bhavati yam mam smrtva, agadha gadha bhavati yam mam smrtva, aputah puto bhavati
yam mam smrtvavrati vrati bhavati yam mam smrtva, niskamah sa-kamo bhavati yam
mam smrtva, asrotriyah srotriyo bhavati yam mam smrtva srutva tad-vacam ha vai
smrtva tad-vakyena tirtva tam sauryam hi vai gatvasramam punya-tamam natva
muni-srestha-tamam hi raudram seti dattvasmai brahmanaya ksira-mayam
ghrta-mayam mista-tamam hi va ista-tamah sa tustah snatva bhuktvasisam
prayojyajna-madat katham yasyamo 'tirtva sauryam, sa hovava munir durvasinam
mam smrtva vo dasyatiti margam. tasam madhye srestha gandharvi hovaca
sahaivaitabhir evam vicarya katham krsno brahma-cari, katham durvasino munis
tam hi mukhyam vidhaya purvam anu krtva tusnim asuh. sabda-van akasah
sabdakasabhyam bhinnas tasminn akase tisthaty akasas tam na veda sa hy atmaham
katham bhokta bhavami.
u 2
sparsa-van vayuh sparsa-vayubhyam bhinnas tasmin vayau tisthati
vayur na veda tam sa hy atmaham katham bhokta bhavami rupa-vad idam tejo
rupagnibhyam bhinnas tasminn agnau tisthaty agnir na veda tam hi sa hyatmaham
katham bhokta bhavami.
u 3
rasa-vatya apo rasadbhyo bhinnas tasv apsu tisthati. apo na vidus
tam hi sa hy atmaham katham bhokta bhavami.
u 4
gandha-vati bhumir gandha-bhumibhyam bhinnas tasyam bhumau
tisthati bhumir na veda tam hi sa hy atmaham katham bhokta bhavami.
u 5
idam hi manas tesv evam hi manute tan idam grhnati. yatra hi
sarvam atmaivabhut tatra va kutra manute kva va gacchatiti sa hy atmaham katham
bhokta bhavami.
u 6
ayam hi krsno yo vo hi presthah sarira-dvaya-karanam bhavati dvau
suparnau bhavato brahmano 'msa-bhutas tathetaro bhokta bhavati. anyo hi saksi
bhavatiti.
u 7
vrksa-dharme tau tisthato 'bhoktr-bhoktarau purvo hi bhokta
bhavati. tathetaro 'bhokta krsno bhavatiti yatra vidyavidye na vidamo
vidyavidyabhyam bhinno vidya-mayo yah sa katham visayi bhavatiti.
u 8
yo hi vai kamena kaman kamayate sa kami bhavati yo hi va tv
akamena kaman na kamayate so 'kami bhavatiti. janma-jarabhyam bhinnah sthanur
ayam acchedyo 'yam. yo 'sau surye tisthati yo 'sau gosu tisthati yo 'sau gopan
palayati yo 'sau gopesu tisthati yo 'sau sarvesu devesu tisthati yo 'sau
sarvair vedair giyate yo 'sau sarvesu bhutesv avisya tisthati bhutani ca
vidadhati sa vo hi svami bhavatiti.
u 9
sa hovaca gandarvi katham vasya mantrah kim vasya sthanam katham
va devakyam jatah ko vasya jyayan ramo bhavati kidrsi pujasya gopalasya bhavati
saksat prakrti-parayor ayam atma gopalah katham avatirno bhumyam hi vai.
u 10
sa hovaca tam hi va eko hi vai purtam narayano devo yasmil+ loka
otas ca protas ca tasya hrt-padmaj jato 'bja-yonih. sa pita tasmai ha varam
dadau. sa kama-prasnam eva vavre. tam hasmai dadau sa hovacabja-yonir
avataranam madhye srestho 'vatarah ko bhavati yena lokas tusta devas tusta
bhavanti yam smrtva va mukta asmat samsarad bhavanti katham vasyavatarasya
brahmata bhavati.
u 11
sa hovaca tam hi narayano devah sa-kamya meroh srnge yatha sapta
puryo bhavanti tatha hi niskamyah sa-kamyas ca bhu-loka-cakre sapta puryo
bhavanti tasam madhye saksad brahma gopala-puri
hiti sa-kamya niskamya ca devanam sarvesam bhutanam ca bhavati.
u 12
yatha hi vai sarasi padmam tisthati tatha bhumyam hi tisthatiti.
cakrena raksita hi vai madhura tasmad gopala-puri hi bhavatiti. brhad brhad
vanam madhor madhu-vanam talas tala-vanam kamyah kama-vanam bahulo bahula-vanam
kumudah kumuda-vanam khadirah khadira-vanam bhadro bhadra-vanam bhandira iti
bhandira-vanam shri-vanam loha-vanam vrndaya vrnda-vanam etair avrta puri
bhavati.
u 13
tatra tesv evam gahanesv eva deva manusya gandharva nagah kinnara
gayantiti nrtyantiti tatra dvadasaditya ekadasa rudra astau vasavah sapta
munayo brahma naradas ca panca vinayaka viresvaro rudresvaro 'mbikesvaro
ganesvaro nila-kantha-visvesvaro gopalesvaro bhadresvara etad-adyani lingani
catur-vimsatir bhavanti. dve vane stah krishna-vanam bhadra-vanam tayor antar
dvadasa vanani punyani punya-tamani tesv eva devas tisthanti siddhah siddhim
praptas tatra hi ramasya rama murtih pradyumnasya pradyumna-murtir
aniruddhasyaniruddha-murtih krishnasya krishna-murtir vanesv eva madhurasv eva
dvadasa murtayo bhavanti.
u 14
ekam hi rudra yajanti dvitiyam hi brahma yajati trtiyam hi
brahma-ja yajanti caturthim maruto yajanti pancamim vinayaka yajanti sasthim
vasavo yajanti saptamim rsayo yajanty astamim gandharva yajanti navamim
apsaraso yajanti dasami hi divo 'ntardhane tisthaty ekadarayantariksa-padam
gata dvadasi tu bhumyam tisthati ta hi ye jayanti te mrtyum taranti muktim
labhante garbha-janma-jara-marana-tapa-trayatmakam duhkham taranti.
u 15
prathamam madhuram ramyam
sada brahmadi-sevitam
sankha-cakra-gada-sarnga-
raksitam musaladibhih
atrasau samsthitah krishnas
tribhih saktya samahitah
ramaniruddha-pradyumnai
rukminya sahito vibhuh
catuh-sabdo bhaved eko
hy om-karah samudahrtah
tasmad eva paro rajasa iti so 'ham ity avadharya gopalo 'ham iti
bhavayet. sa moksam asnute sa brahmatvam adhigacchati sa brahma-vid bhavati
gopan jivan va atmatvenasrsti-paryantam alati sa gopalo bhavati hy om tad yat
tat sat param brahma krishnatmako nityanandaika-rupah so 'ham. om tad
gopala-deva eva param satyam abadhitam so 'ham ity atmanam adaya manasaikyam
kuryat, atmano gopalo 'ham iti bhavayet sa evavyakto 'ntato nityo gopalah.
madhurayam sthitir brahman sarvada me bhavisyati. sankha-cakra-gada-padma-vana-malavrtas
tu vai.
cit svarupam param jyotih
svarupam rupa-varjitam
sada mam samsaran brahman
mat-padam yati niscitam
madhura-mandale yas tu
jambu-dvipa-sthito 'pi va
yo 'rcayet pratimam pritya
sa me pritya-taro bhuvi
u 16
tasyam adhisthitah krishna-
rupi pujyas tvaya sada
caturdha casyadhikari-
bhedatvena yajanti mam
yuganuvartino loka
yajantiha sumedhasah
gopalam sanujam ramam
rukminya saha tat param
gopalam sanujam ramam
rukminya saha tat param
gopalo 'ham ajo nityah
pradyumno 'ham sanatanah
ramo 'ham hy aniruddho 'ham
atmanam arcayed budhah
mayoktena sva-dharmena
niskamena vibhagasah
tair ayam pujaniyo vai
bhadra-krsno nivasibhih
tad-dharma-gati-hina ye
tasyam mayi parayanah
kalina grasita ye vai
tesam tasyam avasthitih
yatha tvam saha putrais tu
yatha rudro ganaih saha
yatha shriyabhiyukto 'ham
tatha bhakto mama priyah
u 17
sa hovacabja-yonis caturbhir devaih katham eko devah syat. ekam
aksaram yad visrutam hy anekaksaram katham bhutam sa hovaca. tam hi vai purvam
hy ekam evadvitiyam brahmasit tasmad avyaktam vyaktam evaksaram tasmad aksaran
mahan mahato va ahankaras tasmad evahankarat panca tan-matrani tebhyo bhutani
tair avrtam aksaram bhavati. aksaro 'ham om-karo 'ham ajaro 'bhayo 'mrto
brahmabhayam hi vai sa mukto 'ham asmy aksaro 'ham asmi.
satta-matram visva-rupam
prakasam vyapakam tatha
ekam evadvayam brahma
mayaya tu catustayam
rohini-tanayo ramo
akaraksara-sambhavah
taijasatmakah pradyumna
ukaraksara-sambhavah
prajnatmako 'niruddho vai
ma-karaksara-sambhavah
ardha-matratmakah krsno
yasmin visvam pratisthitam
krishnatmika jagat-kartri
mula-prakrti-rukmini
vraja-stri-jana-sambhutah
srutibhyo brahma-sangatah
pranavena prakrtitvam
vadanti brahma-vadinah
tasmad om-kara-sambhuto
gopalo visva-samsthitih
klim om-karam ca ekatvam
pathyate brahma-vadibhih
madhurayam visesena
mam dhyayan moksam asnute
asta-patram vikasitam
hrt-padmam tatra samsthitam
divya-dhvajatapatrais tu
cihnitam carana-dvayam
shrivatsa-lanchanam hrt-stham
kaustubham prabhavayutam
catur-bhujam sankha-cakra-
sarnga-padma-gadanvitam
su-keyuranvitam bahum
kantham mala-sulobhitam
dyumat-kiritam abhayam
sphuran-makara-kundalam
hiranmayam saumya-tanum
sva-bhaktayabhaya-pradam
dhyayen manasi mam nityam
venu-srnga-dharam tu va
mathyate tu jagat sarvam
brahma-jnanena yena va
tat-sarva-bhutam yad yasyam
mathura sa nigadyate
asta-dik-palibhir bhumi-
padmam vikasitam jagat
samsararnava-sanjatam
sevitam sama-manasaih
candra-suryambaraucitya
dhvajo merur hiranmayah
atapatram brahma-lokam
mamordhva-caranah smrtam
shrivatsam ca svarupam ca
vartate lanchanaih saha
shrivatsa-lanchanam tasmat
kathyate brahma-vadibhih
yena suryagni-vak-candra-
tejasa sva-svarupina
vartate kaustubha-manim
tam vadantisa-maninah
sattvam rajas tama iti
ahankaras catur-vidhah
panca-bhutatmakah sankhah
paro rajasi samsthitah
cala-svarupam atyantam
manas cakram nigadyate
atma maya bhavec charngam
padmam visvam kare sthitam
adya vidya gada vedya
sarvada me kare shrita
dharmartha-kama-keyurair
divyair nityam avaritaih
kantham ti nirgunam proktam
malyate mayayajaya
mala nigadyate brahmams
tava putrais tu manasaih
kuta-sthasya svarupam ca
kiritam pravadanti mam
aksarottamam prasphurat tat
kundalam yugu(?)lam smrtam
dhyayen mama priyo nityam
sa moksam adhigacchati
sa mukto bhavati tasmai
ca atmanam dadamiti
etat sarvam bhavisyati
maya proktam vidhe tava
svarupam dvi-vidham caiva
sa-gunam nirgunam tatha
u 18
sa hovacabja-yonir vyaktanam murtinam proktanam katham vavadharana
bhavanti katham va deva yajanti rudra yajanti brahma yajanti vinayaka yajanti
dvadasaditya yajanti vasavo yajanty apsaraso yajanti gandharva yajanti
sva-padam gatantardhane tisthati kam manusya yajanti. sa hovaca tam tu ha vai
narayano devah. adya avyakta dvadasa murtayah sarvesu lokesu sarvesu devesu
sarvesu manusyesu tisthati rudresu raudri brahmany eva brahmi devesu daivi
manasesu manasi vinayake vighna-nasiny adityesu jyotir gandharvesu gandharvy
apsarahsv evam gaur vasusv evam kamy antardhane prakasana avirbhava tirobhava
kevala tu sva-pade tisthati tamasi sattviki rajasi manusi vijnana-ghana
ananda-ghanah sac-cid-anandaika-rase bhakti-yoge tisthati.
u 19.1
om tam pranatmane tam tat sad bhur bhuvah svas tasmai pranatmane
namo namah.
u 19.2
om tam krishnaya govindaya gopi-jana-vallabhaya tam tat sad bhur
bhuvah svas tasmai vai namo namah.
u 19.3
om tam apanatmane tam tat sad bhur bhuvah svas tasma apanatmane
namo namah.
u 19.4
om tam krishnaya pradyumnayaniruddhaya tam tat sad bhur bhuvah
svas tasmai vai namo namah.
u 19.5
om tam vyanatmane tam tat sad bhur bhuvah svas tasmai vai namo
namah.
u 19.6
om tam krishnaya ramaya tam tat sad bhur bhuvah svas tasmai vai
namo namah.
u 19.7
om tam udanatmane tam tat sad bhur bhuvah svas tasma udanatmane
namo namah.
u 19.8
om tam krishnaya devaki-nandanaya tam tat sad bhur bhuvah svas
tasmai vai namo namah.
u 19.9
om tam samanatmane tam tat sad bhur bhuvah svas tasmai samanatmane
namo namah.
u 19.10
om tam gopalaya nija-svarupaya tam tat sad bhur bhuvah svas tasmai
vai namo namah.
u 19.11
om tam yo 'sau preyan atma gopalah tam tat sad bhur bhuvah svas
tasmai vai namo namah.
u 19.12
om tam yo 'sav indriyatma gopalah tam tat sad bhur bhuvah svas
tasmai vai namo namah.
u 19.13
om tam yo 'sau bhutatma gopalah tam tat sad bhur bhuvah svas
tasmai vai namo namah.
u 19.14
om tam yo 'sav uttama-puruso gopalah tam tat sad bhur bhuvah svas
tasmai vai namo namah.
u 19.15
om tam yo 'sau sarva-bhutatma gopalah tam tat sad bhur bhuvah svas
tasmai vai namo namah.
u 19.16
om tam yo 'sau jagrat-svapna-susuptim atitya turyatito gopalah tam
tat sad bhur bhuvah svas tasmai vai namo namah.
u 19.17
eko devah sarva-bhutesu gudhah
sarva-vyapi
sarva-bhutantar-atma
karmadhyaksah sarva-bhutadhivasah
saksi ceta kevalo nirgunas
ca
rudraya nama adityaya namo vinayakaya namah suryaya namo vidyayai
namah. indraya namo 'gnaye namah pitre namo nirrtaye namo varunaya namo marute
namah kuveraya nama isanaya namo brahmane namah sarvebhyo devebhyo namah.
dattva stutim punya-tamam
brahmane sva-svarupine
kartrtvam sarva-lokanam
antardhane babhuva sah
brahmano brahma-putrebhyo
naradat tu srutam yatha
tatha proktam tu gandharvi
tvam svalayantikam gaccha
tvam svalayantikam iti
om saha nav avatv iti santih.